A 40-10 Kubjikāmata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 40/10
Title: Kubjikāmata
Dimensions: 27.5 x 5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 280
Acc No.: NAK 1/1078
Remarks:
Reel No. A 40-10 Inventory No. 35981
Title Kubjikāmatatantra, sārdhaśatika
Subject Śaktitantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 27.5 x 5 cm
Binding Hole 1, centre-left
Folios 12
Lines per Folio 5-6
Foliation figures in the left margin of the verso
Scribe Vaccharudra
Date of Copying [NS] 280 vaiśāṣakṛṣṇa 11
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1078
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
nityoditaś cidānandaṃ sarvajñaṃ sarvvasaṃsthitaṃ |
kāmarūpadharaṃ devaṃ śrīnāthaṃ praṇamāmy aham ||
merupṛṣṭhe sukhāsīnaṃ bhairavaṃ vigatāmayaṃ,
gaṇakoṭisamākīrṇṇaṃ yogibhiḥ parivāritaṃ ||
praṇipatya mahādevaṃ idaṃ vacanam abravīt |
candrādhipe mahādīpe kāmākhyāpīṭhamadhyataḥ ||
kiṃ nu kārya(!) mahādeva ahaṃ tvañ ca ihāgatā ||
śrībhairava uvāca ||
kailāsapīṭhamadhyasthaṃ kāraṇānantavigrahaṃ |
brahmādyāḥ devatā sarve modayāmi tvayā saha ||
skandanandimahākālaviṣṇveśādir aṇukramāt | (fol. 1v1–5)
End
sarvatreca(!) mayaṃ pūjyaṃ sarvvajñāṇaprabodhakaṃ |
tarunādityasaṃkāśaṃ śindūrāruṇasaṃnibhaṃ ||
nirddhūmāṃgāravarṇṇābhaṃ dhyāyeta mananāśanaṃ(!) |
iyayādhe sadā pūjā kartavyā ca yathāvidhi ||
anena pūjanā devi sarvapūjāś ca devatā |
sarvam uccarate devi mucyate sarvapātakaiḥ ||
khecarīṇām iyaṃ mudrā sadyapratyayakārakā |
samabhāva tu caitanyā carācaram idaṃ smṛtaṃ ||
carācaram idaṃ tatvaṃ ṣaṭtatvaṃparimaṇḍitaṃ || ○ ||
iti sārddhaśatikā śrīkubjikāmata samāptam iti || ○ || (fol. 12r4–v2)
Colophon
maṃgalamahāśrī || ○ || saṃvat 280 (vaiśā)ṣakṛṣṇaekādaśyāṃ śrīvaccharudraṇa
svaparārthaheto likhitam iti śreyaḥ || ○ ||
sthānaṃ dhyānaṃ ca varṇṇasya lakṣaṃ (!) caiva caturthakaṃ |
piṇḍasaṃjñā bhavet sthānaṃ dhyānaṃ tatpada (!) ucyate |
varṇṇarūpañ ca vijñeyaṃ lakṣaṃ (!) rūpavivarjitaṃ |
piṇḍañ caiva padaṃ rūpaū rūpātītaṃ tathāntimaṃ ||
piṇḍaṃ kuṇḍalinī śakti (!) padaṃ haṃse pratiṣṭhitaṃ |
bindusthānes(!) tathā rūpaṃ rūpātītam anāmaye || ○ || (fol. 12v3–6)
Microfilm Details
Reel No. A 40/11
Date of Filming 25-09-70
Exposures 65
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 06-08-2004
Bibliography