A 40-10 Kubjikāmata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 40/10
Title: Kubjikāmata
Dimensions: 27.5 x 5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 280
Acc No.: NAK 1/1078
Remarks:


Reel No. A 40-10 Inventory No. 35981

Title Kubjikāmatatantra, sārdhaśatika

Subject Śaktitantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 27.5 x 5 cm

Binding Hole 1, centre-left

Folios 12

Lines per Folio 5-6

Foliation figures in the left margin of the verso

Scribe Vaccharudra

Date of Copying [NS] 280 vaiśāṣakṛṣṇa 11

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1078

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

nityoditaś cidānandaṃ sarvajñaṃ sarvvasaṃsthitaṃ |

kāmarūpadharaṃ devaṃ śrīnāthaṃ praṇamāmy aham ||

merupṛṣṭhe sukhāsīnaṃ bhairavaṃ vigatāmayaṃ,

gaṇakoṭisamākīrṇṇaṃ yogibhiḥ parivāritaṃ ||

praṇipatya mahādevaṃ idaṃ vacanam abravīt |

candrādhipe mahādīpe kāmākhyāpīṭhamadhyataḥ ||

kiṃ nu kārya(!) mahādeva ahaṃ tvañ ca ihāgatā ||

śrībhairava uvāca ||

kailāsapīṭhamadhyasthaṃ kāraṇānantavigrahaṃ |

brahmādyāḥ devatā sarve modayāmi tvayā saha ||

skandanandimahākālaviṣṇveśādir aṇukramāt | (fol. 1v1–5)

End

sarvatreca(!) mayaṃ pūjyaṃ sarvvajñāṇaprabodhakaṃ |

tarunādityasaṃkāśaṃ śindūrāruṇasaṃnibhaṃ ||

nirddhūmāṃgāravarṇṇābhaṃ dhyāyeta mananāśanaṃ(!) |

iyayādhe sadā pūjā kartavyā ca yathāvidhi ||

anena pūjanā devi sarvapūjāś ca devatā |

sarvam uccarate devi mucyate sarvapātakaiḥ ||

khecarīṇām iyaṃ mudrā sadyapratyayakārakā |

samabhāva tu caitanyā carācaram idaṃ smṛtaṃ ||

carācaram idaṃ tatvaṃ ṣaṭtatvaṃparimaṇḍitaṃ || ○ ||

iti sārddhaśatikā śrīkubjikāmata samāptam iti || ○ || (fol. 12r4–v2)

Colophon

maṃgalamahāśrī || ○ || saṃvat 280 (vaiśā)ṣakṛṣṇaekādaśyāṃ śrīvaccharudraṇa

svaparārthaheto likhitam iti śreyaḥ || ○ ||

sthānaṃ dhyānaṃ ca varṇṇasya lakṣaṃ (!) caiva caturthakaṃ |

piṇḍasaṃjñā bhavet sthānaṃ dhyānaṃ tatpada (!) ucyate |

varṇṇarūpañ ca vijñeyaṃ lakṣaṃ (!) rūpavivarjitaṃ |

piṇḍañ caiva padaṃ rūpaū rūpātītaṃ tathāntimaṃ ||

piṇḍaṃ kuṇḍalinī śakti (!) padaṃ haṃse pratiṣṭhitaṃ |

bindusthānes(!) tathā rūpaṃ rūpātītam anāmaye || ○ || (fol. 12v3–6)

Microfilm Details

Reel No. A 40/11

Date of Filming 25-09-70

Exposures 65

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 06-08-2004

Bibliography